By Srila Visvanatha Cakravarti Thakur (From Stavamrta Lahari)
na yoga-siddhir na mamāstu mokṣo
vaikuṇṭha-loke pi na pārṣadatvam
premāpi na syād iti cet tarāḿ tu
mamāstu vṛndāvana eva vāsaḥ
tārāaḿ janur yatra vidhir yayāce
sad-bhakta-cūḍāmaṇir uddhavo’ pi
vīkṣyvaiva mādhurya-dhūrāḿ tad asmin
mamāstu vṛndāvana eva vāsaḥ
kiḿ te kṛtaḿ hanta tapaḥ kṣitīti
gopyo pi bhūme stuvate sma kīrtim
yenaiva kṛṣṇāńghri-padāńkite smin
mamāstu vṛndāvana eva vāsaḥ
gopāńganā-lampaṭa-taiva yatra
yasyāḿ rasaḥ pūrṇatamatvam āpa
yato raso vai sa iti śrutis tan
mamāstu vṛndāvana eva vāsaḥ
bhāṇḍīra-govardhana-rāsa-pīṭhais
trī-sīmake yojana-pañcakena
mite vibhutvād amite pi cāsmin
mamāstu vṛndāvana eva vāsaḥ
yatrādhipatyaḿ vṛṣabhānu-putryā
yenodayet prema-sukhaḿ janānām
yasmin mamāśā balavat yato smin
mamāstu vṛndāvana eva vāsaḥ
yasmin mahā-rāsa-vilāsa-līlā
na prāpa yāḿ śrīrapi sā tapobhiḥ
tatrollasan-mañju-nikuñja-puñje
mamāstu vṛndāvana eva vāsaḥ
sadā ruru-nyańku-mukhā viśańkaḿ
khelanti kūjanti pikāli kīrāḥ
śikhaṇḍino yatra naṭanti tasmin
mamāstu vṛndāvana eva vāsaḥ
vṛndāvanasyāṣṭakam etad uccaiḥ
paṭhanti ye niścala-buddhayas te
vṛndāvaneśāńghri-saroja-sevāḿ
sākṣallabhante januṣo 'nta eva
1) Let me not have mystic powers, impersonal liberation, the Lord's association in Vaikuntha, or even pure love for Him, if instead of them I may reside in Vrndavana.
2) When Brahma and Uddhava, the crest jewels of devotees, saw the intense sweetness here, they begged to take birth here even as a blade of grass. For this reason I pray to reside in Vrndavana.
3) Here the gopis glorified the earth, saying: "O Earth, what austerities have you done, so that your surface is now marked with Krishna's footprints?" May I reside in Vrndavana.
4) May I reside in Vrndavana where, because the Vedas say raso vai sah (The Supreme Personality of Godhead is sweetness), transcendental sweetness attained its highest perfection in the gopis' passionate love.
5) Although only five yojanas in circumference, bounded by Bhandiravana, Govardhana Hill and the rasa-dance arena, it is unlimited in transcendental opulence. May I reside in Vrndavana.
6) Because Vrsabhanu's daughter is the queen, and because here the happiness of pure love of God rises, I yearn to live here. I pray: May I reside in Vrndavana.
7) Even by performing many austerities goddess Lakshmi could not enter the great rasa-dance pastime here. May I reside in the splendidly beautiful groves of Vrndavana.
8) May I reside in Vrndavana, where the ruru and nyanku deer fearlessly play, the cuckoos, bumblebees, and parrots sing, and the peacocks dance.
Song Lyrics and Translation Courtesy of Krishna Kirtana Songs
Sri Sri Radha Syamasunder, Gaura Purnima 2009
Sri Vrndavan Dham
No comments:
Post a Comment